सुबन्तावली ?अनिश्चिन्त्य

Roma

पुमान्एकद्विबहु
प्रथमाअनिश्चिन्त्यः अनिश्चिन्त्यौ अनिश्चिन्त्याः
सम्बोधनम्अनिश्चिन्त्य अनिश्चिन्त्यौ अनिश्चिन्त्याः
द्वितीयाअनिश्चिन्त्यम् अनिश्चिन्त्यौ अनिश्चिन्त्यान्
तृतीयाअनिश्चिन्त्येन अनिश्चिन्त्याभ्याम् अनिश्चिन्त्यैः अनिश्चिन्त्येभिः
चतुर्थीअनिश्चिन्त्याय अनिश्चिन्त्याभ्याम् अनिश्चिन्त्येभ्यः
पञ्चमीअनिश्चिन्त्यात् अनिश्चिन्त्याभ्याम् अनिश्चिन्त्येभ्यः
षष्ठीअनिश्चिन्त्यस्य अनिश्चिन्त्ययोः अनिश्चिन्त्यानाम्
सप्तमीअनिश्चिन्त्ये अनिश्चिन्त्ययोः अनिश्चिन्त्येषु

समास अनिश्चिन्त्य

अव्यय ॰अनिश्चिन्त्यम् ॰अनिश्चिन्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria