Declension table of aniśāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aniśāntā | aniśānte | aniśāntāḥ |
Vocative | aniśānte | aniśānte | aniśāntāḥ |
Accusative | aniśāntām | aniśānte | aniśāntāḥ |
Instrumental | aniśāntayā | aniśāntābhyām | aniśāntābhiḥ |
Dative | aniśāntāyai | aniśāntābhyām | aniśāntābhyaḥ |
Ablative | aniśāntāyāḥ | aniśāntābhyām | aniśāntābhyaḥ |
Genitive | aniśāntāyāḥ | aniśāntayoḥ | aniśāntānām |
Locative | aniśāntāyām | aniśāntayoḥ | aniśāntāsu |