Declension table of aniveśana

Deva

MasculineSingularDualPlural
Nominativeaniveśanaḥ aniveśanau aniveśanāḥ
Vocativeaniveśana aniveśanau aniveśanāḥ
Accusativeaniveśanam aniveśanau aniveśanān
Instrumentalaniveśanena aniveśanābhyām aniveśanaiḥ aniveśanebhiḥ
Dativeaniveśanāya aniveśanābhyām aniveśanebhyaḥ
Ablativeaniveśanāt aniveśanābhyām aniveśanebhyaḥ
Genitiveaniveśanasya aniveśanayoḥ aniveśanānām
Locativeaniveśane aniveśanayoḥ aniveśaneṣu

Compound aniveśana -

Adverb -aniveśanam -aniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria