सुबन्तावली ?अनिवेदितविज्ञाता

Roma

स्त्रीएकद्विबहु
प्रथमाअनिवेदितविज्ञाता अनिवेदितविज्ञाते अनिवेदितविज्ञाताः
सम्बोधनम्अनिवेदितविज्ञाते अनिवेदितविज्ञाते अनिवेदितविज्ञाताः
द्वितीयाअनिवेदितविज्ञाताम् अनिवेदितविज्ञाते अनिवेदितविज्ञाताः
तृतीयाअनिवेदितविज्ञातया अनिवेदितविज्ञाताभ्याम् अनिवेदितविज्ञाताभिः
चतुर्थीअनिवेदितविज्ञातायै अनिवेदितविज्ञाताभ्याम् अनिवेदितविज्ञाताभ्यः
पञ्चमीअनिवेदितविज्ञातायाः अनिवेदितविज्ञाताभ्याम् अनिवेदितविज्ञाताभ्यः
षष्ठीअनिवेदितविज्ञातायाः अनिवेदितविज्ञातयोः अनिवेदितविज्ञातानाम्
सप्तमीअनिवेदितविज्ञातायाम् अनिवेदितविज्ञातयोः अनिवेदितविज्ञातासु

अव्यय ॰अनिवेदितविज्ञातम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria