सुबन्तावली ?अनिवेष्ट्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअनिवेष्ट्यमानः अनिवेष्ट्यमानौ अनिवेष्ट्यमानाः
सम्बोधनम्अनिवेष्ट्यमान अनिवेष्ट्यमानौ अनिवेष्ट्यमानाः
द्वितीयाअनिवेष्ट्यमानम् अनिवेष्ट्यमानौ अनिवेष्ट्यमानान्
तृतीयाअनिवेष्ट्यमानेन अनिवेष्ट्यमानाभ्याम् अनिवेष्ट्यमानैः अनिवेष्ट्यमानेभिः
चतुर्थीअनिवेष्ट्यमानाय अनिवेष्ट्यमानाभ्याम् अनिवेष्ट्यमानेभ्यः
पञ्चमीअनिवेष्ट्यमानात् अनिवेष्ट्यमानाभ्याम् अनिवेष्ट्यमानेभ्यः
षष्ठीअनिवेष्ट्यमानस्य अनिवेष्ट्यमानयोः अनिवेष्ट्यमानानाम्
सप्तमीअनिवेष्ट्यमाने अनिवेष्ट्यमानयोः अनिवेष्ट्यमानेषु

समास अनिवेष्ट्यमान

अव्यय ॰अनिवेष्ट्यमानम् ॰अनिवेष्ट्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria