Declension table of anivārita

Deva

MasculineSingularDualPlural
Nominativeanivāritaḥ anivāritau anivāritāḥ
Vocativeanivārita anivāritau anivāritāḥ
Accusativeanivāritam anivāritau anivāritān
Instrumentalanivāritena anivāritābhyām anivāritaiḥ anivāritebhiḥ
Dativeanivāritāya anivāritābhyām anivāritebhyaḥ
Ablativeanivāritāt anivāritābhyām anivāritebhyaḥ
Genitiveanivāritasya anivāritayoḥ anivāritānām
Locativeanivārite anivāritayoḥ anivāriteṣu

Compound anivārita -

Adverb -anivāritam -anivāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria