Declension table of ?anivṛtā

Deva

FeminineSingularDualPlural
Nominativeanivṛtā anivṛte anivṛtāḥ
Vocativeanivṛte anivṛte anivṛtāḥ
Accusativeanivṛtām anivṛte anivṛtāḥ
Instrumentalanivṛtayā anivṛtābhyām anivṛtābhiḥ
Dativeanivṛtāyai anivṛtābhyām anivṛtābhyaḥ
Ablativeanivṛtāyāḥ anivṛtābhyām anivṛtābhyaḥ
Genitiveanivṛtāyāḥ anivṛtayoḥ anivṛtānām
Locativeanivṛtāyām anivṛtayoḥ anivṛtāsu

Adverb -anivṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria