Declension table of ?anitavatī

Deva

FeminineSingularDualPlural
Nominativeanitavatī anitavatyau anitavatyaḥ
Vocativeanitavati anitavatyau anitavatyaḥ
Accusativeanitavatīm anitavatyau anitavatīḥ
Instrumentalanitavatyā anitavatībhyām anitavatībhiḥ
Dativeanitavatyai anitavatībhyām anitavatībhyaḥ
Ablativeanitavatyāḥ anitavatībhyām anitavatībhyaḥ
Genitiveanitavatyāḥ anitavatyoḥ anitavatīnām
Locativeanitavatyām anitavatyoḥ anitavatīṣu

Compound anitavati - anitavatī -

Adverb -anitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria