Declension table of ?anitavat

Deva

MasculineSingularDualPlural
Nominativeanitavān anitavantau anitavantaḥ
Vocativeanitavan anitavantau anitavantaḥ
Accusativeanitavantam anitavantau anitavataḥ
Instrumentalanitavatā anitavadbhyām anitavadbhiḥ
Dativeanitavate anitavadbhyām anitavadbhyaḥ
Ablativeanitavataḥ anitavadbhyām anitavadbhyaḥ
Genitiveanitavataḥ anitavatoḥ anitavatām
Locativeanitavati anitavatoḥ anitavatsu

Compound anitavat -

Adverb -anitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria