Declension table of ?anitabhā

Deva

FeminineSingularDualPlural
Nominativeanitabhā anitabhe anitabhāḥ
Vocativeanitabhe anitabhe anitabhāḥ
Accusativeanitabhām anitabhe anitabhāḥ
Instrumentalanitabhayā anitabhābhyām anitabhābhiḥ
Dativeanitabhāyai anitabhābhyām anitabhābhyaḥ
Ablativeanitabhāyāḥ anitabhābhyām anitabhābhyaḥ
Genitiveanitabhāyāḥ anitabhayoḥ anitabhānām
Locativeanitabhāyām anitabhayoḥ anitabhāsu

Adverb -anitabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria