सुबन्तावली ?अनिस्तीर्णाभियोग

Roma

पुमान्एकद्विबहु
प्रथमाअनिस्तीर्णाभियोगः अनिस्तीर्णाभियोगौ अनिस्तीर्णाभियोगाः
सम्बोधनम्अनिस्तीर्णाभियोग अनिस्तीर्णाभियोगौ अनिस्तीर्णाभियोगाः
द्वितीयाअनिस्तीर्णाभियोगम् अनिस्तीर्णाभियोगौ अनिस्तीर्णाभियोगान्
तृतीयाअनिस्तीर्णाभियोगेन अनिस्तीर्णाभियोगाभ्याम् अनिस्तीर्णाभियोगैः अनिस्तीर्णाभियोगेभिः
चतुर्थीअनिस्तीर्णाभियोगाय अनिस्तीर्णाभियोगाभ्याम् अनिस्तीर्णाभियोगेभ्यः
पञ्चमीअनिस्तीर्णाभियोगात् अनिस्तीर्णाभियोगाभ्याम् अनिस्तीर्णाभियोगेभ्यः
षष्ठीअनिस्तीर्णाभियोगस्य अनिस्तीर्णाभियोगयोः अनिस्तीर्णाभियोगानाम्
सप्तमीअनिस्तीर्णाभियोगे अनिस्तीर्णाभियोगयोः अनिस्तीर्णाभियोगेषु

समास अनिस्तीर्णाभियोग

अव्यय ॰अनिस्तीर्णाभियोगम् ॰अनिस्तीर्णाभियोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria