Declension table of ?anirvāhyā

Deva

FeminineSingularDualPlural
Nominativeanirvāhyā anirvāhye anirvāhyāḥ
Vocativeanirvāhye anirvāhye anirvāhyāḥ
Accusativeanirvāhyām anirvāhye anirvāhyāḥ
Instrumentalanirvāhyayā anirvāhyābhyām anirvāhyābhiḥ
Dativeanirvāhyāyai anirvāhyābhyām anirvāhyābhyaḥ
Ablativeanirvāhyāyāḥ anirvāhyābhyām anirvāhyābhyaḥ
Genitiveanirvāhyāyāḥ anirvāhyayoḥ anirvāhyāṇām
Locativeanirvāhyāyām anirvāhyayoḥ anirvāhyāsu

Adverb -anirvāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria