Declension table of ?anirvāṇa

Deva

MasculineSingularDualPlural
Nominativeanirvāṇaḥ anirvāṇau anirvāṇāḥ
Vocativeanirvāṇa anirvāṇau anirvāṇāḥ
Accusativeanirvāṇam anirvāṇau anirvāṇān
Instrumentalanirvāṇena anirvāṇābhyām anirvāṇaiḥ anirvāṇebhiḥ
Dativeanirvāṇāya anirvāṇābhyām anirvāṇebhyaḥ
Ablativeanirvāṇāt anirvāṇābhyām anirvāṇebhyaḥ
Genitiveanirvāṇasya anirvāṇayoḥ anirvāṇānām
Locativeanirvāṇe anirvāṇayoḥ anirvāṇeṣu

Compound anirvāṇa -

Adverb -anirvāṇam -anirvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria