Declension table of ?anirdaśāha

Deva

MasculineSingularDualPlural
Nominativeanirdaśāhaḥ anirdaśāhau anirdaśāhāḥ
Vocativeanirdaśāha anirdaśāhau anirdaśāhāḥ
Accusativeanirdaśāham anirdaśāhau anirdaśāhān
Instrumentalanirdaśāhena anirdaśāhābhyām anirdaśāhaiḥ anirdaśāhebhiḥ
Dativeanirdaśāhāya anirdaśāhābhyām anirdaśāhebhyaḥ
Ablativeanirdaśāhāt anirdaśāhābhyām anirdaśāhebhyaḥ
Genitiveanirdaśāhasya anirdaśāhayoḥ anirdaśāhānām
Locativeanirdaśāhe anirdaśāhayoḥ anirdaśāheṣu

Compound anirdaśāha -

Adverb -anirdaśāham -anirdaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria