Declension table of ?anipadyamāna

Deva

NeuterSingularDualPlural
Nominativeanipadyamānam anipadyamāne anipadyamānāni
Vocativeanipadyamāna anipadyamāne anipadyamānāni
Accusativeanipadyamānam anipadyamāne anipadyamānāni
Instrumentalanipadyamānena anipadyamānābhyām anipadyamānaiḥ
Dativeanipadyamānāya anipadyamānābhyām anipadyamānebhyaḥ
Ablativeanipadyamānāt anipadyamānābhyām anipadyamānebhyaḥ
Genitiveanipadyamānasya anipadyamānayoḥ anipadyamānānām
Locativeanipadyamāne anipadyamānayoḥ anipadyamāneṣu

Compound anipadyamāna -

Adverb -anipadyamānam -anipadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria