Declension table of ?aniniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaniniṣyamāṇā aniniṣyamāṇe aniniṣyamāṇāḥ
Vocativeaniniṣyamāṇe aniniṣyamāṇe aniniṣyamāṇāḥ
Accusativeaniniṣyamāṇām aniniṣyamāṇe aniniṣyamāṇāḥ
Instrumentalaniniṣyamāṇayā aniniṣyamāṇābhyām aniniṣyamāṇābhiḥ
Dativeaniniṣyamāṇāyai aniniṣyamāṇābhyām aniniṣyamāṇābhyaḥ
Ablativeaniniṣyamāṇāyāḥ aniniṣyamāṇābhyām aniniṣyamāṇābhyaḥ
Genitiveaniniṣyamāṇāyāḥ aniniṣyamāṇayoḥ aniniṣyamāṇānām
Locativeaniniṣyamāṇāyām aniniṣyamāṇayoḥ aniniṣyamāṇāsu

Adverb -aniniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria