Declension table of ?aniniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaniniṣyamāṇaḥ aniniṣyamāṇau aniniṣyamāṇāḥ
Vocativeaniniṣyamāṇa aniniṣyamāṇau aniniṣyamāṇāḥ
Accusativeaniniṣyamāṇam aniniṣyamāṇau aniniṣyamāṇān
Instrumentalaniniṣyamāṇena aniniṣyamāṇābhyām aniniṣyamāṇaiḥ aniniṣyamāṇebhiḥ
Dativeaniniṣyamāṇāya aniniṣyamāṇābhyām aniniṣyamāṇebhyaḥ
Ablativeaniniṣyamāṇāt aniniṣyamāṇābhyām aniniṣyamāṇebhyaḥ
Genitiveaniniṣyamāṇasya aniniṣyamāṇayoḥ aniniṣyamāṇānām
Locativeaniniṣyamāṇe aniniṣyamāṇayoḥ aniniṣyamāṇeṣu

Compound aniniṣyamāṇa -

Adverb -aniniṣyamāṇam -aniniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria