Declension table of ?aniniṣya

Deva

NeuterSingularDualPlural
Nominativeaniniṣyam aniniṣye aniniṣyāṇi
Vocativeaniniṣya aniniṣye aniniṣyāṇi
Accusativeaniniṣyam aniniṣye aniniṣyāṇi
Instrumentalaniniṣyeṇa aniniṣyābhyām aniniṣyaiḥ
Dativeaniniṣyāya aniniṣyābhyām aniniṣyebhyaḥ
Ablativeaniniṣyāt aniniṣyābhyām aniniṣyebhyaḥ
Genitiveaniniṣyasya aniniṣyayoḥ aniniṣyāṇām
Locativeaniniṣye aniniṣyayoḥ aniniṣyeṣu

Compound aniniṣya -

Adverb -aniniṣyam -aniniṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria