Declension table of ?aniniṣitavat

Deva

MasculineSingularDualPlural
Nominativeaniniṣitavān aniniṣitavantau aniniṣitavantaḥ
Vocativeaniniṣitavan aniniṣitavantau aniniṣitavantaḥ
Accusativeaniniṣitavantam aniniṣitavantau aniniṣitavataḥ
Instrumentalaniniṣitavatā aniniṣitavadbhyām aniniṣitavadbhiḥ
Dativeaniniṣitavate aniniṣitavadbhyām aniniṣitavadbhyaḥ
Ablativeaniniṣitavataḥ aniniṣitavadbhyām aniniṣitavadbhyaḥ
Genitiveaniniṣitavataḥ aniniṣitavatoḥ aniniṣitavatām
Locativeaniniṣitavati aniniṣitavatoḥ aniniṣitavatsu

Compound aniniṣitavat -

Adverb -aniniṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria