Declension table of ?aniniṣita

Deva

NeuterSingularDualPlural
Nominativeaniniṣitam aniniṣite aniniṣitāni
Vocativeaniniṣita aniniṣite aniniṣitāni
Accusativeaniniṣitam aniniṣite aniniṣitāni
Instrumentalaniniṣitena aniniṣitābhyām aniniṣitaiḥ
Dativeaniniṣitāya aniniṣitābhyām aniniṣitebhyaḥ
Ablativeaniniṣitāt aniniṣitābhyām aniniṣitebhyaḥ
Genitiveaniniṣitasya aniniṣitayoḥ aniniṣitānām
Locativeaniniṣite aniniṣitayoḥ aniniṣiteṣu

Compound aniniṣita -

Adverb -aniniṣitam -aniniṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria