Declension table of ?aniniṣita

Deva

MasculineSingularDualPlural
Nominativeaniniṣitaḥ aniniṣitau aniniṣitāḥ
Vocativeaniniṣita aniniṣitau aniniṣitāḥ
Accusativeaniniṣitam aniniṣitau aniniṣitān
Instrumentalaniniṣitena aniniṣitābhyām aniniṣitaiḥ aniniṣitebhiḥ
Dativeaniniṣitāya aniniṣitābhyām aniniṣitebhyaḥ
Ablativeaniniṣitāt aniniṣitābhyām aniniṣitebhyaḥ
Genitiveaniniṣitasya aniniṣitayoḥ aniniṣitānām
Locativeaniniṣite aniniṣitayoḥ aniniṣiteṣu

Compound aniniṣita -

Adverb -aniniṣitam -aniniṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria