Declension table of ?aniniṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeaniniṣaṇīyā aniniṣaṇīye aniniṣaṇīyāḥ
Vocativeaniniṣaṇīye aniniṣaṇīye aniniṣaṇīyāḥ
Accusativeaniniṣaṇīyām aniniṣaṇīye aniniṣaṇīyāḥ
Instrumentalaniniṣaṇīyayā aniniṣaṇīyābhyām aniniṣaṇīyābhiḥ
Dativeaniniṣaṇīyāyai aniniṣaṇīyābhyām aniniṣaṇīyābhyaḥ
Ablativeaniniṣaṇīyāyāḥ aniniṣaṇīyābhyām aniniṣaṇīyābhyaḥ
Genitiveaniniṣaṇīyāyāḥ aniniṣaṇīyayoḥ aniniṣaṇīyānām
Locativeaniniṣaṇīyāyām aniniṣaṇīyayoḥ aniniṣaṇīyāsu

Adverb -aniniṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria