Declension table of ?aniniṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeaniniṣaṇīyam aniniṣaṇīye aniniṣaṇīyāni
Vocativeaniniṣaṇīya aniniṣaṇīye aniniṣaṇīyāni
Accusativeaniniṣaṇīyam aniniṣaṇīye aniniṣaṇīyāni
Instrumentalaniniṣaṇīyena aniniṣaṇīyābhyām aniniṣaṇīyaiḥ
Dativeaniniṣaṇīyāya aniniṣaṇīyābhyām aniniṣaṇīyebhyaḥ
Ablativeaniniṣaṇīyāt aniniṣaṇīyābhyām aniniṣaṇīyebhyaḥ
Genitiveaniniṣaṇīyasya aniniṣaṇīyayoḥ aniniṣaṇīyānām
Locativeaniniṣaṇīye aniniṣaṇīyayoḥ aniniṣaṇīyeṣu

Compound aniniṣaṇīya -

Adverb -aniniṣaṇīyam -aniniṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria