Declension table of ?aniniṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeaniniṣaṇīyaḥ aniniṣaṇīyau aniniṣaṇīyāḥ
Vocativeaniniṣaṇīya aniniṣaṇīyau aniniṣaṇīyāḥ
Accusativeaniniṣaṇīyam aniniṣaṇīyau aniniṣaṇīyān
Instrumentalaniniṣaṇīyena aniniṣaṇīyābhyām aniniṣaṇīyaiḥ aniniṣaṇīyebhiḥ
Dativeaniniṣaṇīyāya aniniṣaṇīyābhyām aniniṣaṇīyebhyaḥ
Ablativeaniniṣaṇīyāt aniniṣaṇīyābhyām aniniṣaṇīyebhyaḥ
Genitiveaniniṣaṇīyasya aniniṣaṇīyayoḥ aniniṣaṇīyānām
Locativeaniniṣaṇīye aniniṣaṇīyayoḥ aniniṣaṇīyeṣu

Compound aniniṣaṇīya -

Adverb -aniniṣaṇīyam -aniniṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria