सुबन्तावली ?अनिमित्तलिङ्गनाश

Roma

पुमान्एकद्विबहु
प्रथमाअनिमित्तलिङ्गनाशः अनिमित्तलिङ्गनाशौ अनिमित्तलिङ्गनाशाः
सम्बोधनम्अनिमित्तलिङ्गनाश अनिमित्तलिङ्गनाशौ अनिमित्तलिङ्गनाशाः
द्वितीयाअनिमित्तलिङ्गनाशम् अनिमित्तलिङ्गनाशौ अनिमित्तलिङ्गनाशान्
तृतीयाअनिमित्तलिङ्गनाशेन अनिमित्तलिङ्गनाशाभ्याम् अनिमित्तलिङ्गनाशैः अनिमित्तलिङ्गनाशेभिः
चतुर्थीअनिमित्तलिङ्गनाशाय अनिमित्तलिङ्गनाशाभ्याम् अनिमित्तलिङ्गनाशेभ्यः
पञ्चमीअनिमित्तलिङ्गनाशात् अनिमित्तलिङ्गनाशाभ्याम् अनिमित्तलिङ्गनाशेभ्यः
षष्ठीअनिमित्तलिङ्गनाशस्य अनिमित्तलिङ्गनाशयोः अनिमित्तलिङ्गनाशानाम्
सप्तमीअनिमित्तलिङ्गनाशे अनिमित्तलिङ्गनाशयोः अनिमित्तलिङ्गनाशेषु

समास अनिमित्तलिङ्गनाश

अव्यय ॰अनिमित्तलिङ्गनाशम् ॰अनिमित्तलिङ्गनाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria