Declension table of ?animiṣalocanā

Deva

FeminineSingularDualPlural
Nominativeanimiṣalocanā animiṣalocane animiṣalocanāḥ
Vocativeanimiṣalocane animiṣalocane animiṣalocanāḥ
Accusativeanimiṣalocanām animiṣalocane animiṣalocanāḥ
Instrumentalanimiṣalocanayā animiṣalocanābhyām animiṣalocanābhiḥ
Dativeanimiṣalocanāyai animiṣalocanābhyām animiṣalocanābhyaḥ
Ablativeanimiṣalocanāyāḥ animiṣalocanābhyām animiṣalocanābhyaḥ
Genitiveanimiṣalocanāyāḥ animiṣalocanayoḥ animiṣalocanānām
Locativeanimiṣalocanāyām animiṣalocanayoḥ animiṣalocanāsu

Adverb -animiṣalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria