Declension table of ?animiṣākṣī

Deva

FeminineSingularDualPlural
Nominativeanimiṣākṣī animiṣākṣyau animiṣākṣyaḥ
Vocativeanimiṣākṣi animiṣākṣyau animiṣākṣyaḥ
Accusativeanimiṣākṣīm animiṣākṣyau animiṣākṣīḥ
Instrumentalanimiṣākṣyā animiṣākṣībhyām animiṣākṣībhiḥ
Dativeanimiṣākṣyai animiṣākṣībhyām animiṣākṣībhyaḥ
Ablativeanimiṣākṣyāḥ animiṣākṣībhyām animiṣākṣībhyaḥ
Genitiveanimiṣākṣyāḥ animiṣākṣyoḥ animiṣākṣīṇām
Locativeanimiṣākṣyām animiṣākṣyoḥ animiṣākṣīṣu

Compound animiṣākṣi - animiṣākṣī -

Adverb -animiṣākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria