Declension table of ?anīśvarī

Deva

FeminineSingularDualPlural
Nominativeanīśvarī anīśvaryau anīśvaryaḥ
Vocativeanīśvari anīśvaryau anīśvaryaḥ
Accusativeanīśvarīm anīśvaryau anīśvarīḥ
Instrumentalanīśvaryā anīśvarībhyām anīśvarībhiḥ
Dativeanīśvaryai anīśvarībhyām anīśvarībhyaḥ
Ablativeanīśvaryāḥ anīśvarībhyām anīśvarībhyaḥ
Genitiveanīśvaryāḥ anīśvaryoḥ anīśvarīṇām
Locativeanīśvaryām anīśvaryoḥ anīśvarīṣu

Compound anīśvari - anīśvarī -

Adverb -anīśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria