Declension table of anīśvara

Deva

NeuterSingularDualPlural
Nominativeanīśvaram anīśvare anīśvarāṇi
Vocativeanīśvara anīśvare anīśvarāṇi
Accusativeanīśvaram anīśvare anīśvarāṇi
Instrumentalanīśvareṇa anīśvarābhyām anīśvaraiḥ
Dativeanīśvarāya anīśvarābhyām anīśvarebhyaḥ
Ablativeanīśvarāt anīśvarābhyām anīśvarebhyaḥ
Genitiveanīśvarasya anīśvarayoḥ anīśvarāṇām
Locativeanīśvare anīśvarayoḥ anīśvareṣu

Compound anīśvara -

Adverb -anīśvaram -anīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria