Declension table of ?anītiśāstrajñā

Deva

FeminineSingularDualPlural
Nominativeanītiśāstrajñā anītiśāstrajñe anītiśāstrajñāḥ
Vocativeanītiśāstrajñe anītiśāstrajñe anītiśāstrajñāḥ
Accusativeanītiśāstrajñām anītiśāstrajñe anītiśāstrajñāḥ
Instrumentalanītiśāstrajñayā anītiśāstrajñābhyām anītiśāstrajñābhiḥ
Dativeanītiśāstrajñāyai anītiśāstrajñābhyām anītiśāstrajñābhyaḥ
Ablativeanītiśāstrajñāyāḥ anītiśāstrajñābhyām anītiśāstrajñābhyaḥ
Genitiveanītiśāstrajñāyāḥ anītiśāstrajñayoḥ anītiśāstrajñānām
Locativeanītiśāstrajñāyām anītiśāstrajñayoḥ anītiśāstrajñāsu

Adverb -anītiśāstrajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria