Declension table of anīḍa

Deva

NeuterSingularDualPlural
Nominativeanīḍam anīḍe anīḍāni
Vocativeanīḍa anīḍe anīḍāni
Accusativeanīḍam anīḍe anīḍāni
Instrumentalanīḍena anīḍābhyām anīḍaiḥ
Dativeanīḍāya anīḍābhyām anīḍebhyaḥ
Ablativeanīḍāt anīḍābhyām anīḍebhyaḥ
Genitiveanīḍasya anīḍayoḥ anīḍānām
Locativeanīḍe anīḍayoḥ anīḍeṣu

Compound anīḍa -

Adverb -anīḍam -anīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria