सुबन्तावली ?अनिङ्ग्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअनिङ्ग्यमानः अनिङ्ग्यमानौ अनिङ्ग्यमानाः
सम्बोधनम्अनिङ्ग्यमान अनिङ्ग्यमानौ अनिङ्ग्यमानाः
द्वितीयाअनिङ्ग्यमानम् अनिङ्ग्यमानौ अनिङ्ग्यमानान्
तृतीयाअनिङ्ग्यमानेन अनिङ्ग्यमानाभ्याम् अनिङ्ग्यमानैः अनिङ्ग्यमानेभिः
चतुर्थीअनिङ्ग्यमानाय अनिङ्ग्यमानाभ्याम् अनिङ्ग्यमानेभ्यः
पञ्चमीअनिङ्ग्यमानात् अनिङ्ग्यमानाभ्याम् अनिङ्ग्यमानेभ्यः
षष्ठीअनिङ्ग्यमानस्य अनिङ्ग्यमानयोः अनिङ्ग्यमानानाम्
सप्तमीअनिङ्ग्यमाने अनिङ्ग्यमानयोः अनिङ्ग्यमानेषु

समास अनिङ्ग्यमान

अव्यय ॰अनिङ्ग्यमानम् ॰अनिङ्ग्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria