Declension table of anicchāsena

Deva

MasculineSingularDualPlural
Nominativeanicchāsenaḥ anicchāsenau anicchāsenāḥ
Vocativeanicchāsena anicchāsenau anicchāsenāḥ
Accusativeanicchāsenam anicchāsenau anicchāsenān
Instrumentalanicchāsenena anicchāsenābhyām anicchāsenaiḥ anicchāsenebhiḥ
Dativeanicchāsenāya anicchāsenābhyām anicchāsenebhyaḥ
Ablativeanicchāsenāt anicchāsenābhyām anicchāsenebhyaḥ
Genitiveanicchāsenasya anicchāsenayoḥ anicchāsenānām
Locativeanicchāsene anicchāsenayoḥ anicchāseneṣu

Compound anicchāsena -

Adverb -anicchāsenam -anicchāsenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria