Declension table of ?anibhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanibhṛṣṭaḥ anibhṛṣṭau anibhṛṣṭāḥ
Vocativeanibhṛṣṭa anibhṛṣṭau anibhṛṣṭāḥ
Accusativeanibhṛṣṭam anibhṛṣṭau anibhṛṣṭān
Instrumentalanibhṛṣṭena anibhṛṣṭābhyām anibhṛṣṭaiḥ anibhṛṣṭebhiḥ
Dativeanibhṛṣṭāya anibhṛṣṭābhyām anibhṛṣṭebhyaḥ
Ablativeanibhṛṣṭāt anibhṛṣṭābhyām anibhṛṣṭebhyaḥ
Genitiveanibhṛṣṭasya anibhṛṣṭayoḥ anibhṛṣṭānām
Locativeanibhṛṣṭe anibhṛṣṭayoḥ anibhṛṣṭeṣu

Compound anibhṛṣṭa -

Adverb -anibhṛṣṭam -anibhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria