सुबन्तावली ?अनिबद्धप्रलापिन्

Roma

पुमान्एकद्विबहु
प्रथमाअनिबद्धप्रलापी अनिबद्धप्रलापिनौ अनिबद्धप्रलापिनः
सम्बोधनम्अनिबद्धप्रलापिन् अनिबद्धप्रलापिनौ अनिबद्धप्रलापिनः
द्वितीयाअनिबद्धप्रलापिनम् अनिबद्धप्रलापिनौ अनिबद्धप्रलापिनः
तृतीयाअनिबद्धप्रलापिना अनिबद्धप्रलापिभ्याम् अनिबद्धप्रलापिभिः
चतुर्थीअनिबद्धप्रलापिने अनिबद्धप्रलापिभ्याम् अनिबद्धप्रलापिभ्यः
पञ्चमीअनिबद्धप्रलापिनः अनिबद्धप्रलापिभ्याम् अनिबद्धप्रलापिभ्यः
षष्ठीअनिबद्धप्रलापिनः अनिबद्धप्रलापिनोः अनिबद्धप्रलापिनाम्
सप्तमीअनिबद्धप्रलापिनि अनिबद्धप्रलापिनोः अनिबद्धप्रलापिषु

समास अनिबद्धप्रलापि

अव्यय ॰अनिबद्धप्रलापि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria