Declension table of ?aniṣaṅga

Deva

MasculineSingularDualPlural
Nominativeaniṣaṅgaḥ aniṣaṅgau aniṣaṅgāḥ
Vocativeaniṣaṅga aniṣaṅgau aniṣaṅgāḥ
Accusativeaniṣaṅgam aniṣaṅgau aniṣaṅgān
Instrumentalaniṣaṅgeṇa aniṣaṅgābhyām aniṣaṅgaiḥ aniṣaṅgebhiḥ
Dativeaniṣaṅgāya aniṣaṅgābhyām aniṣaṅgebhyaḥ
Ablativeaniṣaṅgāt aniṣaṅgābhyām aniṣaṅgebhyaḥ
Genitiveaniṣaṅgasya aniṣaṅgayoḥ aniṣaṅgāṇām
Locativeaniṣaṅge aniṣaṅgayoḥ aniṣaṅgeṣu

Compound aniṣaṅga -

Adverb -aniṣaṅgam -aniṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria