Declension table of ?aniṣṭhura

Deva

NeuterSingularDualPlural
Nominativeaniṣṭhuram aniṣṭhure aniṣṭhurāṇi
Vocativeaniṣṭhura aniṣṭhure aniṣṭhurāṇi
Accusativeaniṣṭhuram aniṣṭhure aniṣṭhurāṇi
Instrumentalaniṣṭhureṇa aniṣṭhurābhyām aniṣṭhuraiḥ
Dativeaniṣṭhurāya aniṣṭhurābhyām aniṣṭhurebhyaḥ
Ablativeaniṣṭhurāt aniṣṭhurābhyām aniṣṭhurebhyaḥ
Genitiveaniṣṭhurasya aniṣṭhurayoḥ aniṣṭhurāṇām
Locativeaniṣṭhure aniṣṭhurayoḥ aniṣṭhureṣu

Compound aniṣṭhura -

Adverb -aniṣṭhuram -aniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria