सुबन्तावली ?अनिष्टयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाअनिष्टयज्ञः अनिष्टयज्ञौ अनिष्टयज्ञाः
सम्बोधनम्अनिष्टयज्ञ अनिष्टयज्ञौ अनिष्टयज्ञाः
द्वितीयाअनिष्टयज्ञम् अनिष्टयज्ञौ अनिष्टयज्ञान्
तृतीयाअनिष्टयज्ञेन अनिष्टयज्ञाभ्याम् अनिष्टयज्ञैः अनिष्टयज्ञेभिः
चतुर्थीअनिष्टयज्ञाय अनिष्टयज्ञाभ्याम् अनिष्टयज्ञेभ्यः
पञ्चमीअनिष्टयज्ञात् अनिष्टयज्ञाभ्याम् अनिष्टयज्ञेभ्यः
षष्ठीअनिष्टयज्ञस्य अनिष्टयज्ञयोः अनिष्टयज्ञानाम्
सप्तमीअनिष्टयज्ञे अनिष्टयज्ञयोः अनिष्टयज्ञेषु

समास अनिष्टयज्ञ

अव्यय ॰अनिष्टयज्ञम् ॰अनिष्टयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria