सुबन्तावली ?अनिष्टप्रसङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअनिष्टप्रसङ्गः अनिष्टप्रसङ्गौ अनिष्टप्रसङ्गाः
सम्बोधनम्अनिष्टप्रसङ्ग अनिष्टप्रसङ्गौ अनिष्टप्रसङ्गाः
द्वितीयाअनिष्टप्रसङ्गम् अनिष्टप्रसङ्गौ अनिष्टप्रसङ्गान्
तृतीयाअनिष्टप्रसङ्गेन अनिष्टप्रसङ्गाभ्याम् अनिष्टप्रसङ्गैः अनिष्टप्रसङ्गेभिः
चतुर्थीअनिष्टप्रसङ्गाय अनिष्टप्रसङ्गाभ्याम् अनिष्टप्रसङ्गेभ्यः
पञ्चमीअनिष्टप्रसङ्गात् अनिष्टप्रसङ्गाभ्याम् अनिष्टप्रसङ्गेभ्यः
षष्ठीअनिष्टप्रसङ्गस्य अनिष्टप्रसङ्गयोः अनिष्टप्रसङ्गानाम्
सप्तमीअनिष्टप्रसङ्गे अनिष्टप्रसङ्गयोः अनिष्टप्रसङ्गेषु

समास अनिष्टप्रसङ्ग

अव्यय ॰अनिष्टप्रसङ्गम् ॰अनिष्टप्रसङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria