Declension table of ?aniṣṭakā

Deva

FeminineSingularDualPlural
Nominativeaniṣṭakā aniṣṭake aniṣṭakāḥ
Vocativeaniṣṭake aniṣṭake aniṣṭakāḥ
Accusativeaniṣṭakām aniṣṭake aniṣṭakāḥ
Instrumentalaniṣṭakayā aniṣṭakābhyām aniṣṭakābhiḥ
Dativeaniṣṭakāyai aniṣṭakābhyām aniṣṭakābhyaḥ
Ablativeaniṣṭakāyāḥ aniṣṭakābhyām aniṣṭakābhyaḥ
Genitiveaniṣṭakāyāḥ aniṣṭakayoḥ aniṣṭakānām
Locativeaniṣṭakāyām aniṣṭakayoḥ aniṣṭakāsu

Adverb -aniṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria