Declension table of ?aniṣṭaka

Deva

MasculineSingularDualPlural
Nominativeaniṣṭakaḥ aniṣṭakau aniṣṭakāḥ
Vocativeaniṣṭaka aniṣṭakau aniṣṭakāḥ
Accusativeaniṣṭakam aniṣṭakau aniṣṭakān
Instrumentalaniṣṭakena aniṣṭakābhyām aniṣṭakaiḥ aniṣṭakebhiḥ
Dativeaniṣṭakāya aniṣṭakābhyām aniṣṭakebhyaḥ
Ablativeaniṣṭakāt aniṣṭakābhyām aniṣṭakebhyaḥ
Genitiveaniṣṭakasya aniṣṭakayoḥ aniṣṭakānām
Locativeaniṣṭake aniṣṭakayoḥ aniṣṭakeṣu

Compound aniṣṭaka -

Adverb -aniṣṭakam -aniṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria