Declension table of ?anekhārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeanekhārthasaṅgrahaḥ anekhārthasaṅgrahau anekhārthasaṅgrahāḥ
Vocativeanekhārthasaṅgraha anekhārthasaṅgrahau anekhārthasaṅgrahāḥ
Accusativeanekhārthasaṅgraham anekhārthasaṅgrahau anekhārthasaṅgrahān
Instrumentalanekhārthasaṅgraheṇa anekhārthasaṅgrahābhyām anekhārthasaṅgrahaiḥ anekhārthasaṅgrahebhiḥ
Dativeanekhārthasaṅgrahāya anekhārthasaṅgrahābhyām anekhārthasaṅgrahebhyaḥ
Ablativeanekhārthasaṅgrahāt anekhārthasaṅgrahābhyām anekhārthasaṅgrahebhyaḥ
Genitiveanekhārthasaṅgrahasya anekhārthasaṅgrahayoḥ anekhārthasaṅgrahāṇām
Locativeanekhārthasaṅgrahe anekhārthasaṅgrahayoḥ anekhārthasaṅgraheṣu

Compound anekhārthasaṅgraha -

Adverb -anekhārthasaṅgraham -anekhārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria