सुबन्तावली अनेकार्थसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाअनेकार्थसङ्ग्रहः अनेकार्थसङ्ग्रहौ अनेकार्थसङ्ग्रहाः
सम्बोधनम्अनेकार्थसङ्ग्रह अनेकार्थसङ्ग्रहौ अनेकार्थसङ्ग्रहाः
द्वितीयाअनेकार्थसङ्ग्रहम् अनेकार्थसङ्ग्रहौ अनेकार्थसङ्ग्रहान्
तृतीयाअनेकार्थसङ्ग्रहेण अनेकार्थसङ्ग्रहाभ्याम् अनेकार्थसङ्ग्रहैः अनेकार्थसङ्ग्रहेभिः
चतुर्थीअनेकार्थसङ्ग्रहाय अनेकार्थसङ्ग्रहाभ्याम् अनेकार्थसङ्ग्रहेभ्यः
पञ्चमीअनेकार्थसङ्ग्रहात् अनेकार्थसङ्ग्रहाभ्याम् अनेकार्थसङ्ग्रहेभ्यः
षष्ठीअनेकार्थसङ्ग्रहस्य अनेकार्थसङ्ग्रहयोः अनेकार्थसङ्ग्रहाणाम्
सप्तमीअनेकार्थसङ्ग्रहे अनेकार्थसङ्ग्रहयोः अनेकार्थसङ्ग्रहेषु

समास अनेकार्थसङ्ग्रह

अव्यय ॰अनेकार्थसङ्ग्रहम् ॰अनेकार्थसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria