Declension table of ?andya

Deva

NeuterSingularDualPlural
Nominativeandyam andye andyāni
Vocativeandya andye andyāni
Accusativeandyam andye andyāni
Instrumentalandyena andyābhyām andyaiḥ
Dativeandyāya andyābhyām andyebhyaḥ
Ablativeandyāt andyābhyām andyebhyaḥ
Genitiveandyasya andyayoḥ andyānām
Locativeandye andyayoḥ andyeṣu

Compound andya -

Adverb -andyam -andyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria