Declension table of ?anditavyā

Deva

FeminineSingularDualPlural
Nominativeanditavyā anditavye anditavyāḥ
Vocativeanditavye anditavye anditavyāḥ
Accusativeanditavyām anditavye anditavyāḥ
Instrumentalanditavyayā anditavyābhyām anditavyābhiḥ
Dativeanditavyāyai anditavyābhyām anditavyābhyaḥ
Ablativeanditavyāyāḥ anditavyābhyām anditavyābhyaḥ
Genitiveanditavyāyāḥ anditavyayoḥ anditavyānām
Locativeanditavyāyām anditavyayoḥ anditavyāsu

Adverb -anditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria