Declension table of ?anditavya

Deva

NeuterSingularDualPlural
Nominativeanditavyam anditavye anditavyāni
Vocativeanditavya anditavye anditavyāni
Accusativeanditavyam anditavye anditavyāni
Instrumentalanditavyena anditavyābhyām anditavyaiḥ
Dativeanditavyāya anditavyābhyām anditavyebhyaḥ
Ablativeanditavyāt anditavyābhyām anditavyebhyaḥ
Genitiveanditavyasya anditavyayoḥ anditavyānām
Locativeanditavye anditavyayoḥ anditavyeṣu

Compound anditavya -

Adverb -anditavyam -anditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria