Declension table of ?anditā

Deva

FeminineSingularDualPlural
Nominativeanditā andite anditāḥ
Vocativeandite andite anditāḥ
Accusativeanditām andite anditāḥ
Instrumentalanditayā anditābhyām anditābhiḥ
Dativeanditāyai anditābhyām anditābhyaḥ
Ablativeanditāyāḥ anditābhyām anditābhyaḥ
Genitiveanditāyāḥ anditayoḥ anditānām
Locativeanditāyām anditayoḥ anditāsu

Adverb -anditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria