Declension table of ?andita

Deva

NeuterSingularDualPlural
Nominativeanditam andite anditāni
Vocativeandita andite anditāni
Accusativeanditam andite anditāni
Instrumentalanditena anditābhyām anditaiḥ
Dativeanditāya anditābhyām anditebhyaḥ
Ablativeanditāt anditābhyām anditebhyaḥ
Genitiveanditasya anditayoḥ anditānām
Locativeandite anditayoḥ anditeṣu

Compound andita -

Adverb -anditam -anditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria