Declension table of ?andiṣyat

Deva

NeuterSingularDualPlural
Nominativeandiṣyat andiṣyantī andiṣyatī andiṣyanti
Vocativeandiṣyat andiṣyantī andiṣyatī andiṣyanti
Accusativeandiṣyat andiṣyantī andiṣyatī andiṣyanti
Instrumentalandiṣyatā andiṣyadbhyām andiṣyadbhiḥ
Dativeandiṣyate andiṣyadbhyām andiṣyadbhyaḥ
Ablativeandiṣyataḥ andiṣyadbhyām andiṣyadbhyaḥ
Genitiveandiṣyataḥ andiṣyatoḥ andiṣyatām
Locativeandiṣyati andiṣyatoḥ andiṣyatsu

Adverb -andiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria