Declension table of ?andiṣyat

Deva

MasculineSingularDualPlural
Nominativeandiṣyan andiṣyantau andiṣyantaḥ
Vocativeandiṣyan andiṣyantau andiṣyantaḥ
Accusativeandiṣyantam andiṣyantau andiṣyataḥ
Instrumentalandiṣyatā andiṣyadbhyām andiṣyadbhiḥ
Dativeandiṣyate andiṣyadbhyām andiṣyadbhyaḥ
Ablativeandiṣyataḥ andiṣyadbhyām andiṣyadbhyaḥ
Genitiveandiṣyataḥ andiṣyatoḥ andiṣyatām
Locativeandiṣyati andiṣyatoḥ andiṣyatsu

Compound andiṣyat -

Adverb -andiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria